| Singular | Dual | Plural |
Nominativo |
पादाङ्गुष्ठश्रितावनिः
pādāṅguṣṭhaśritāvaniḥ
|
पादाङ्गुष्ठश्रितावनी
pādāṅguṣṭhaśritāvanī
|
पादाङ्गुष्ठश्रितावनयः
pādāṅguṣṭhaśritāvanayaḥ
|
Vocativo |
पादाङ्गुष्ठश्रितावने
pādāṅguṣṭhaśritāvane
|
पादाङ्गुष्ठश्रितावनी
pādāṅguṣṭhaśritāvanī
|
पादाङ्गुष्ठश्रितावनयः
pādāṅguṣṭhaśritāvanayaḥ
|
Acusativo |
पादाङ्गुष्ठश्रितावनिम्
pādāṅguṣṭhaśritāvanim
|
पादाङ्गुष्ठश्रितावनी
pādāṅguṣṭhaśritāvanī
|
पादाङ्गुष्ठश्रितावनीन्
pādāṅguṣṭhaśritāvanīn
|
Instrumental |
पादाङ्गुष्ठश्रितावनिना
pādāṅguṣṭhaśritāvaninā
|
पादाङ्गुष्ठश्रितावनिभ्याम्
pādāṅguṣṭhaśritāvanibhyām
|
पादाङ्गुष्ठश्रितावनिभिः
pādāṅguṣṭhaśritāvanibhiḥ
|
Dativo |
पादाङ्गुष्ठश्रितावनये
pādāṅguṣṭhaśritāvanaye
|
पादाङ्गुष्ठश्रितावनिभ्याम्
pādāṅguṣṭhaśritāvanibhyām
|
पादाङ्गुष्ठश्रितावनिभ्यः
pādāṅguṣṭhaśritāvanibhyaḥ
|
Ablativo |
पादाङ्गुष्ठश्रितावनेः
pādāṅguṣṭhaśritāvaneḥ
|
पादाङ्गुष्ठश्रितावनिभ्याम्
pādāṅguṣṭhaśritāvanibhyām
|
पादाङ्गुष्ठश्रितावनिभ्यः
pādāṅguṣṭhaśritāvanibhyaḥ
|
Genitivo |
पादाङ्गुष्ठश्रितावनेः
pādāṅguṣṭhaśritāvaneḥ
|
पादाङ्गुष्ठश्रितावन्योः
pādāṅguṣṭhaśritāvanyoḥ
|
पादाङ्गुष्ठश्रितावनीनाम्
pādāṅguṣṭhaśritāvanīnām
|
Locativo |
पादाङ्गुष्ठश्रितावनौ
pādāṅguṣṭhaśritāvanau
|
पादाङ्गुष्ठश्रितावन्योः
pādāṅguṣṭhaśritāvanyoḥ
|
पादाङ्गुष्ठश्रितावनिषु
pādāṅguṣṭhaśritāvaniṣu
|