Singular | Dual | Plural | |
Nominativo |
पादानतः
pādānataḥ |
पादानतौ
pādānatau |
पादानताः
pādānatāḥ |
Vocativo |
पादानत
pādānata |
पादानतौ
pādānatau |
पादानताः
pādānatāḥ |
Acusativo |
पादानतम्
pādānatam |
पादानतौ
pādānatau |
पादानतान्
pādānatān |
Instrumental |
पादानतेन
pādānatena |
पादानताभ्याम्
pādānatābhyām |
पादानतैः
pādānataiḥ |
Dativo |
पादानताय
pādānatāya |
पादानताभ्याम्
pādānatābhyām |
पादानतेभ्यः
pādānatebhyaḥ |
Ablativo |
पादानतात्
pādānatāt |
पादानताभ्याम्
pādānatābhyām |
पादानतेभ्यः
pādānatebhyaḥ |
Genitivo |
पादानतस्य
pādānatasya |
पादानतयोः
pādānatayoḥ |
पादानतानाम्
pādānatānām |
Locativo |
पादानते
pādānate |
पादानतयोः
pādānatayoḥ |
पादानतेषु
pādānateṣu |