| Singular | Dual | Plural |
Nominativo |
पादानुक्रमणी
pādānukramaṇī
|
पादानुक्रमण्यौ
pādānukramaṇyau
|
पादानुक्रमण्यः
pādānukramaṇyaḥ
|
Vocativo |
पादानुक्रमणि
pādānukramaṇi
|
पादानुक्रमण्यौ
pādānukramaṇyau
|
पादानुक्रमण्यः
pādānukramaṇyaḥ
|
Acusativo |
पादानुक्रमणीम्
pādānukramaṇīm
|
पादानुक्रमण्यौ
pādānukramaṇyau
|
पादानुक्रमणीः
pādānukramaṇīḥ
|
Instrumental |
पादानुक्रमण्या
pādānukramaṇyā
|
पादानुक्रमणीभ्याम्
pādānukramaṇībhyām
|
पादानुक्रमणीभिः
pādānukramaṇībhiḥ
|
Dativo |
पादानुक्रमण्यै
pādānukramaṇyai
|
पादानुक्रमणीभ्याम्
pādānukramaṇībhyām
|
पादानुक्रमणीभ्यः
pādānukramaṇībhyaḥ
|
Ablativo |
पादानुक्रमण्याः
pādānukramaṇyāḥ
|
पादानुक्रमणीभ्याम्
pādānukramaṇībhyām
|
पादानुक्रमणीभ्यः
pādānukramaṇībhyaḥ
|
Genitivo |
पादानुक्रमण्याः
pādānukramaṇyāḥ
|
पादानुक्रमण्योः
pādānukramaṇyoḥ
|
पादानुक्रमणीनाम्
pādānukramaṇīnām
|
Locativo |
पादानुक्रमण्याम्
pādānukramaṇyām
|
पादानुक्रमण्योः
pādānukramaṇyoḥ
|
पादानुक्रमणीषु
pādānukramaṇīṣu
|