| Singular | Dual | Plural |
Nominativo |
अपवादप्रत्ययः
apavādapratyayaḥ
|
अपवादप्रत्ययौ
apavādapratyayau
|
अपवादप्रत्ययाः
apavādapratyayāḥ
|
Vocativo |
अपवादप्रत्यय
apavādapratyaya
|
अपवादप्रत्ययौ
apavādapratyayau
|
अपवादप्रत्ययाः
apavādapratyayāḥ
|
Acusativo |
अपवादप्रत्ययम्
apavādapratyayam
|
अपवादप्रत्ययौ
apavādapratyayau
|
अपवादप्रत्ययान्
apavādapratyayān
|
Instrumental |
अपवादप्रत्ययेन
apavādapratyayena
|
अपवादप्रत्ययाभ्याम्
apavādapratyayābhyām
|
अपवादप्रत्ययैः
apavādapratyayaiḥ
|
Dativo |
अपवादप्रत्ययाय
apavādapratyayāya
|
अपवादप्रत्ययाभ्याम्
apavādapratyayābhyām
|
अपवादप्रत्ययेभ्यः
apavādapratyayebhyaḥ
|
Ablativo |
अपवादप्रत्ययात्
apavādapratyayāt
|
अपवादप्रत्ययाभ्याम्
apavādapratyayābhyām
|
अपवादप्रत्ययेभ्यः
apavādapratyayebhyaḥ
|
Genitivo |
अपवादप्रत्ययस्य
apavādapratyayasya
|
अपवादप्रत्यययोः
apavādapratyayayoḥ
|
अपवादप्रत्ययानाम्
apavādapratyayānām
|
Locativo |
अपवादप्रत्यये
apavādapratyaye
|
अपवादप्रत्यययोः
apavādapratyayayoḥ
|
अपवादप्रत्ययेषु
apavādapratyayeṣu
|