| Singular | Dual | Plural |
Nominativo |
अपवाद्या
apavādyā
|
अपवाद्ये
apavādye
|
अपवाद्याः
apavādyāḥ
|
Vocativo |
अपवाद्ये
apavādye
|
अपवाद्ये
apavādye
|
अपवाद्याः
apavādyāḥ
|
Acusativo |
अपवाद्याम्
apavādyām
|
अपवाद्ये
apavādye
|
अपवाद्याः
apavādyāḥ
|
Instrumental |
अपवाद्यया
apavādyayā
|
अपवाद्याभ्याम्
apavādyābhyām
|
अपवाद्याभिः
apavādyābhiḥ
|
Dativo |
अपवाद्यायै
apavādyāyai
|
अपवाद्याभ्याम्
apavādyābhyām
|
अपवाद्याभ्यः
apavādyābhyaḥ
|
Ablativo |
अपवाद्यायाः
apavādyāyāḥ
|
अपवाद्याभ्याम्
apavādyābhyām
|
अपवाद्याभ्यः
apavādyābhyaḥ
|
Genitivo |
अपवाद्यायाः
apavādyāyāḥ
|
अपवाद्ययोः
apavādyayoḥ
|
अपवाद्यानाम्
apavādyānām
|
Locativo |
अपवाद्यायाम्
apavādyāyām
|
अपवाद्ययोः
apavādyayoḥ
|
अपवाद्यासु
apavādyāsu
|