| Singular | Dual | Plural |
Nominativo |
अपवाद्यम्
apavādyam
|
अपवाद्ये
apavādye
|
अपवाद्यानि
apavādyāni
|
Vocativo |
अपवाद्य
apavādya
|
अपवाद्ये
apavādye
|
अपवाद्यानि
apavādyāni
|
Acusativo |
अपवाद्यम्
apavādyam
|
अपवाद्ये
apavādye
|
अपवाद्यानि
apavādyāni
|
Instrumental |
अपवाद्येन
apavādyena
|
अपवाद्याभ्याम्
apavādyābhyām
|
अपवाद्यैः
apavādyaiḥ
|
Dativo |
अपवाद्याय
apavādyāya
|
अपवाद्याभ्याम्
apavādyābhyām
|
अपवाद्येभ्यः
apavādyebhyaḥ
|
Ablativo |
अपवाद्यात्
apavādyāt
|
अपवाद्याभ्याम्
apavādyābhyām
|
अपवाद्येभ्यः
apavādyebhyaḥ
|
Genitivo |
अपवाद्यस्य
apavādyasya
|
अपवाद्ययोः
apavādyayoḥ
|
अपवाद्यानाम्
apavādyānām
|
Locativo |
अपवाद्ये
apavādye
|
अपवाद्ययोः
apavādyayoḥ
|
अपवाद्येषु
apavādyeṣu
|