Singular | Dual | Plural | |
Nominativo |
अपवनः
apavanaḥ |
अपवनौ
apavanau |
अपवनाः
apavanāḥ |
Vocativo |
अपवन
apavana |
अपवनौ
apavanau |
अपवनाः
apavanāḥ |
Acusativo |
अपवनम्
apavanam |
अपवनौ
apavanau |
अपवनान्
apavanān |
Instrumental |
अपवनेन
apavanena |
अपवनाभ्याम्
apavanābhyām |
अपवनैः
apavanaiḥ |
Dativo |
अपवनाय
apavanāya |
अपवनाभ्याम्
apavanābhyām |
अपवनेभ्यः
apavanebhyaḥ |
Ablativo |
अपवनात्
apavanāt |
अपवनाभ्याम्
apavanābhyām |
अपवनेभ्यः
apavanebhyaḥ |
Genitivo |
अपवनस्य
apavanasya |
अपवनयोः
apavanayoḥ |
अपवनानाम्
apavanānām |
Locativo |
अपवने
apavane |
अपवनयोः
apavanayoḥ |
अपवनेषु
apavaneṣu |