| Singular | Dual | Plural |
Nominativo |
अपवाहकः
apavāhakaḥ
|
अपवाहकौ
apavāhakau
|
अपवाहकाः
apavāhakāḥ
|
Vocativo |
अपवाहक
apavāhaka
|
अपवाहकौ
apavāhakau
|
अपवाहकाः
apavāhakāḥ
|
Acusativo |
अपवाहकम्
apavāhakam
|
अपवाहकौ
apavāhakau
|
अपवाहकान्
apavāhakān
|
Instrumental |
अपवाहकेन
apavāhakena
|
अपवाहकाभ्याम्
apavāhakābhyām
|
अपवाहकैः
apavāhakaiḥ
|
Dativo |
अपवाहकाय
apavāhakāya
|
अपवाहकाभ्याम्
apavāhakābhyām
|
अपवाहकेभ्यः
apavāhakebhyaḥ
|
Ablativo |
अपवाहकात्
apavāhakāt
|
अपवाहकाभ्याम्
apavāhakābhyām
|
अपवाहकेभ्यः
apavāhakebhyaḥ
|
Genitivo |
अपवाहकस्य
apavāhakasya
|
अपवाहकयोः
apavāhakayoḥ
|
अपवाहकानाम्
apavāhakānām
|
Locativo |
अपवाहके
apavāhake
|
अपवाहकयोः
apavāhakayoḥ
|
अपवाहकेषु
apavāhakeṣu
|