| Singular | Dual | Plural |
Nominativo |
अग्नितप्तम्
agnitaptam
|
अग्नितप्ते
agnitapte
|
अग्नितप्तानि
agnitaptāni
|
Vocativo |
अग्नितप्त
agnitapta
|
अग्नितप्ते
agnitapte
|
अग्नितप्तानि
agnitaptāni
|
Acusativo |
अग्नितप्तम्
agnitaptam
|
अग्नितप्ते
agnitapte
|
अग्नितप्तानि
agnitaptāni
|
Instrumental |
अग्नितप्तेन
agnitaptena
|
अग्नितप्ताभ्याम्
agnitaptābhyām
|
अग्नितप्तैः
agnitaptaiḥ
|
Dativo |
अग्नितप्ताय
agnitaptāya
|
अग्नितप्ताभ्याम्
agnitaptābhyām
|
अग्नितप्तेभ्यः
agnitaptebhyaḥ
|
Ablativo |
अग्नितप्तात्
agnitaptāt
|
अग्नितप्ताभ्याम्
agnitaptābhyām
|
अग्नितप्तेभ्यः
agnitaptebhyaḥ
|
Genitivo |
अग्नितप्तस्य
agnitaptasya
|
अग्नितप्तयोः
agnitaptayoḥ
|
अग्नितप्तानाम्
agnitaptānām
|
Locativo |
अग्नितप्ते
agnitapte
|
अग्नितप्तयोः
agnitaptayoḥ
|
अग्नितप्तेषु
agnitapteṣu
|