Singular | Dual | Plural | |
Nominativo |
अपविषा
apaviṣā |
अपविषे
apaviṣe |
अपविषाः
apaviṣāḥ |
Vocativo |
अपविषे
apaviṣe |
अपविषे
apaviṣe |
अपविषाः
apaviṣāḥ |
Acusativo |
अपविषाम्
apaviṣām |
अपविषे
apaviṣe |
अपविषाः
apaviṣāḥ |
Instrumental |
अपविषया
apaviṣayā |
अपविषाभ्याम्
apaviṣābhyām |
अपविषाभिः
apaviṣābhiḥ |
Dativo |
अपविषायै
apaviṣāyai |
अपविषाभ्याम्
apaviṣābhyām |
अपविषाभ्यः
apaviṣābhyaḥ |
Ablativo |
अपविषायाः
apaviṣāyāḥ |
अपविषाभ्याम्
apaviṣābhyām |
अपविषाभ्यः
apaviṣābhyaḥ |
Genitivo |
अपविषायाः
apaviṣāyāḥ |
अपविषयोः
apaviṣayoḥ |
अपविषाणाम्
apaviṣāṇām |
Locativo |
अपविषायाम्
apaviṣāyām |
अपविषयोः
apaviṣayoḥ |
अपविषासु
apaviṣāsu |