Singular | Dual | Plural | |
Nominativo |
अपवीणा
apavīṇā |
अपवीणे
apavīṇe |
अपवीणाः
apavīṇāḥ |
Vocativo |
अपवीणे
apavīṇe |
अपवीणे
apavīṇe |
अपवीणाः
apavīṇāḥ |
Acusativo |
अपवीणाम्
apavīṇām |
अपवीणे
apavīṇe |
अपवीणाः
apavīṇāḥ |
Instrumental |
अपवीणया
apavīṇayā |
अपवीणाभ्याम्
apavīṇābhyām |
अपवीणाभिः
apavīṇābhiḥ |
Dativo |
अपवीणायै
apavīṇāyai |
अपवीणाभ्याम्
apavīṇābhyām |
अपवीणाभ्यः
apavīṇābhyaḥ |
Ablativo |
अपवीणायाः
apavīṇāyāḥ |
अपवीणाभ्याम्
apavīṇābhyām |
अपवीणाभ्यः
apavīṇābhyaḥ |
Genitivo |
अपवीणायाः
apavīṇāyāḥ |
अपवीणयोः
apavīṇayoḥ |
अपवीणानाम्
apavīṇānām |
Locativo |
अपवीणायाम्
apavīṇāyām |
अपवीणयोः
apavīṇayoḥ |
अपवीणासु
apavīṇāsu |