| Singular | Dual | Plural |
Nominativo |
अपवीरवती
apavīravatī
|
अपवीरवत्यौ
apavīravatyau
|
अपवीरवत्यः
apavīravatyaḥ
|
Vocativo |
अपवीरवति
apavīravati
|
अपवीरवत्यौ
apavīravatyau
|
अपवीरवत्यः
apavīravatyaḥ
|
Acusativo |
अपवीरवतीम्
apavīravatīm
|
अपवीरवत्यौ
apavīravatyau
|
अपवीरवतीः
apavīravatīḥ
|
Instrumental |
अपवीरवत्या
apavīravatyā
|
अपवीरवतीभ्याम्
apavīravatībhyām
|
अपवीरवतीभिः
apavīravatībhiḥ
|
Dativo |
अपवीरवत्यै
apavīravatyai
|
अपवीरवतीभ्याम्
apavīravatībhyām
|
अपवीरवतीभ्यः
apavīravatībhyaḥ
|
Ablativo |
अपवीरवत्याः
apavīravatyāḥ
|
अपवीरवतीभ्याम्
apavīravatībhyām
|
अपवीरवतीभ्यः
apavīravatībhyaḥ
|
Genitivo |
अपवीरवत्याः
apavīravatyāḥ
|
अपवीरवत्योः
apavīravatyoḥ
|
अपवीरवतीनाम्
apavīravatīnām
|
Locativo |
अपवीरवत्याम्
apavīravatyām
|
अपवीरवत्योः
apavīravatyoḥ
|
अपवीरवतीषु
apavīravatīṣu
|