| Singular | Dual | Plural |
Nominativo |
अपवारिता
apavāritā
|
अपवारिते
apavārite
|
अपवारिताः
apavāritāḥ
|
Vocativo |
अपवारिते
apavārite
|
अपवारिते
apavārite
|
अपवारिताः
apavāritāḥ
|
Acusativo |
अपवारिताम्
apavāritām
|
अपवारिते
apavārite
|
अपवारिताः
apavāritāḥ
|
Instrumental |
अपवारितया
apavāritayā
|
अपवारिताभ्याम्
apavāritābhyām
|
अपवारिताभिः
apavāritābhiḥ
|
Dativo |
अपवारितायै
apavāritāyai
|
अपवारिताभ्याम्
apavāritābhyām
|
अपवारिताभ्यः
apavāritābhyaḥ
|
Ablativo |
अपवारितायाः
apavāritāyāḥ
|
अपवारिताभ्याम्
apavāritābhyām
|
अपवारिताभ्यः
apavāritābhyaḥ
|
Genitivo |
अपवारितायाः
apavāritāyāḥ
|
अपवारितयोः
apavāritayoḥ
|
अपवारितानाम्
apavāritānām
|
Locativo |
अपवारितायाम्
apavāritāyām
|
अपवारितयोः
apavāritayoḥ
|
अपवारितासु
apavāritāsu
|