| Singular | Dual | Plural |
Nominativo |
अपवर्जनीयः
apavarjanīyaḥ
|
अपवर्जनीयौ
apavarjanīyau
|
अपवर्जनीयाः
apavarjanīyāḥ
|
Vocativo |
अपवर्जनीय
apavarjanīya
|
अपवर्जनीयौ
apavarjanīyau
|
अपवर्जनीयाः
apavarjanīyāḥ
|
Acusativo |
अपवर्जनीयम्
apavarjanīyam
|
अपवर्जनीयौ
apavarjanīyau
|
अपवर्जनीयान्
apavarjanīyān
|
Instrumental |
अपवर्जनीयेन
apavarjanīyena
|
अपवर्जनीयाभ्याम्
apavarjanīyābhyām
|
अपवर्जनीयैः
apavarjanīyaiḥ
|
Dativo |
अपवर्जनीयाय
apavarjanīyāya
|
अपवर्जनीयाभ्याम्
apavarjanīyābhyām
|
अपवर्जनीयेभ्यः
apavarjanīyebhyaḥ
|
Ablativo |
अपवर्जनीयात्
apavarjanīyāt
|
अपवर्जनीयाभ्याम्
apavarjanīyābhyām
|
अपवर्जनीयेभ्यः
apavarjanīyebhyaḥ
|
Genitivo |
अपवर्जनीयस्य
apavarjanīyasya
|
अपवर्जनीययोः
apavarjanīyayoḥ
|
अपवर्जनीयानाम्
apavarjanīyānām
|
Locativo |
अपवर्जनीये
apavarjanīye
|
अपवर्जनीययोः
apavarjanīyayoḥ
|
अपवर्जनीयेषु
apavarjanīyeṣu
|