Singular | Dual | Plural | |
Nominativo |
अपवर्तः
apavartaḥ |
अपवर्तौ
apavartau |
अपवर्ताः
apavartāḥ |
Vocativo |
अपवर्त
apavarta |
अपवर्तौ
apavartau |
अपवर्ताः
apavartāḥ |
Acusativo |
अपवर्तम्
apavartam |
अपवर्तौ
apavartau |
अपवर्तान्
apavartān |
Instrumental |
अपवर्तेन
apavartena |
अपवर्ताभ्याम्
apavartābhyām |
अपवर्तैः
apavartaiḥ |
Dativo |
अपवर्ताय
apavartāya |
अपवर्ताभ्याम्
apavartābhyām |
अपवर्तेभ्यः
apavartebhyaḥ |
Ablativo |
अपवर्तात्
apavartāt |
अपवर्ताभ्याम्
apavartābhyām |
अपवर्तेभ्यः
apavartebhyaḥ |
Genitivo |
अपवर्तस्य
apavartasya |
अपवर्तयोः
apavartayoḥ |
अपवर्तानाम्
apavartānām |
Locativo |
अपवर्ते
apavarte |
अपवर्तयोः
apavartayoḥ |
अपवर्तेषु
apavarteṣu |