Singular | Dual | Plural | |
Nominativo |
अपवृत्तिः
apavṛttiḥ |
अपवृत्ती
apavṛttī |
अपवृत्तयः
apavṛttayaḥ |
Vocativo |
अपवृत्ते
apavṛtte |
अपवृत्ती
apavṛttī |
अपवृत्तयः
apavṛttayaḥ |
Acusativo |
अपवृत्तिम्
apavṛttim |
अपवृत्ती
apavṛttī |
अपवृत्तीः
apavṛttīḥ |
Instrumental |
अपवृत्त्या
apavṛttyā |
अपवृत्तिभ्याम्
apavṛttibhyām |
अपवृत्तिभिः
apavṛttibhiḥ |
Dativo |
अपवृत्तये
apavṛttaye अपवृत्त्यै apavṛttyai |
अपवृत्तिभ्याम्
apavṛttibhyām |
अपवृत्तिभ्यः
apavṛttibhyaḥ |
Ablativo |
अपवृत्तेः
apavṛtteḥ अपवृत्त्याः apavṛttyāḥ |
अपवृत्तिभ्याम्
apavṛttibhyām |
अपवृत्तिभ्यः
apavṛttibhyaḥ |
Genitivo |
अपवृत्तेः
apavṛtteḥ अपवृत्त्याः apavṛttyāḥ |
अपवृत्त्योः
apavṛttyoḥ |
अपवृत्तीनाम्
apavṛttīnām |
Locativo |
अपवृत्तौ
apavṛttau अपवृत्त्याम् apavṛttyām |
अपवृत्त्योः
apavṛttyoḥ |
अपवृत्तिषु
apavṛttiṣu |