Singular | Dual | Plural | |
Nominativo |
अपव्रता
apavratā |
अपव्रते
apavrate |
अपव्रताः
apavratāḥ |
Vocativo |
अपव्रते
apavrate |
अपव्रते
apavrate |
अपव्रताः
apavratāḥ |
Acusativo |
अपव्रताम्
apavratām |
अपव्रते
apavrate |
अपव्रताः
apavratāḥ |
Instrumental |
अपव्रतया
apavratayā |
अपव्रताभ्याम्
apavratābhyām |
अपव्रताभिः
apavratābhiḥ |
Dativo |
अपव्रतायै
apavratāyai |
अपव्रताभ्याम्
apavratābhyām |
अपव्रताभ्यः
apavratābhyaḥ |
Ablativo |
अपव्रतायाः
apavratāyāḥ |
अपव्रताभ्याम्
apavratābhyām |
अपव्रताभ्यः
apavratābhyaḥ |
Genitivo |
अपव्रतायाः
apavratāyāḥ |
अपव्रतयोः
apavratayoḥ |
अपव्रतानाम्
apavratānām |
Locativo |
अपव्रतायाम्
apavratāyām |
अपव्रतयोः
apavratayoḥ |
अपव्रतासु
apavratāsu |