Singular | Dual | Plural | |
Nominativo |
अपशब्दः
apaśabdaḥ |
अपशब्दौ
apaśabdau |
अपशब्दाः
apaśabdāḥ |
Vocativo |
अपशब्द
apaśabda |
अपशब्दौ
apaśabdau |
अपशब्दाः
apaśabdāḥ |
Acusativo |
अपशब्दम्
apaśabdam |
अपशब्दौ
apaśabdau |
अपशब्दान्
apaśabdān |
Instrumental |
अपशब्देन
apaśabdena |
अपशब्दाभ्याम्
apaśabdābhyām |
अपशब्दैः
apaśabdaiḥ |
Dativo |
अपशब्दाय
apaśabdāya |
अपशब्दाभ्याम्
apaśabdābhyām |
अपशब्देभ्यः
apaśabdebhyaḥ |
Ablativo |
अपशब्दात्
apaśabdāt |
अपशब्दाभ्याम्
apaśabdābhyām |
अपशब्देभ्यः
apaśabdebhyaḥ |
Genitivo |
अपशब्दस्य
apaśabdasya |
अपशब्दयोः
apaśabdayoḥ |
अपशब्दानाम्
apaśabdānām |
Locativo |
अपशब्दे
apaśabde |
अपशब्दयोः
apaśabdayoḥ |
अपशब्देषु
apaśabdeṣu |