Ferramentas de sânscrito

Declinação do sânscrito


Declinação de अपशस्त्र apaśastra, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अपशस्त्रः apaśastraḥ
अपशस्त्रौ apaśastrau
अपशस्त्राः apaśastrāḥ
Vocativo अपशस्त्र apaśastra
अपशस्त्रौ apaśastrau
अपशस्त्राः apaśastrāḥ
Acusativo अपशस्त्रम् apaśastram
अपशस्त्रौ apaśastrau
अपशस्त्रान् apaśastrān
Instrumental अपशस्त्रेण apaśastreṇa
अपशस्त्राभ्याम् apaśastrābhyām
अपशस्त्रैः apaśastraiḥ
Dativo अपशस्त्राय apaśastrāya
अपशस्त्राभ्याम् apaśastrābhyām
अपशस्त्रेभ्यः apaśastrebhyaḥ
Ablativo अपशस्त्रात् apaśastrāt
अपशस्त्राभ्याम् apaśastrābhyām
अपशस्त्रेभ्यः apaśastrebhyaḥ
Genitivo अपशस्त्रस्य apaśastrasya
अपशस्त्रयोः apaśastrayoḥ
अपशस्त्राणाम् apaśastrāṇām
Locativo अपशस्त्रे apaśastre
अपशस्त्रयोः apaśastrayoḥ
अपशस्त्रेषु apaśastreṣu