| Singular | Dual | Plural |
Nominativo |
अपश्चिमः
apaścimaḥ
|
अपश्चिमौ
apaścimau
|
अपश्चिमाः
apaścimāḥ
|
Vocativo |
अपश्चिम
apaścima
|
अपश्चिमौ
apaścimau
|
अपश्चिमाः
apaścimāḥ
|
Acusativo |
अपश्चिमम्
apaścimam
|
अपश्चिमौ
apaścimau
|
अपश्चिमान्
apaścimān
|
Instrumental |
अपश्चिमेन
apaścimena
|
अपश्चिमाभ्याम्
apaścimābhyām
|
अपश्चिमैः
apaścimaiḥ
|
Dativo |
अपश्चिमाय
apaścimāya
|
अपश्चिमाभ्याम्
apaścimābhyām
|
अपश्चिमेभ्यः
apaścimebhyaḥ
|
Ablativo |
अपश्चिमात्
apaścimāt
|
अपश्चिमाभ्याम्
apaścimābhyām
|
अपश्चिमेभ्यः
apaścimebhyaḥ
|
Genitivo |
अपश्चिमस्य
apaścimasya
|
अपश्चिमयोः
apaścimayoḥ
|
अपश्चिमानाम्
apaścimānām
|
Locativo |
अपश्चिमे
apaścime
|
अपश्चिमयोः
apaścimayoḥ
|
अपश्चिमेषु
apaścimeṣu
|