Singular | Dual | Plural | |
Nominativo |
अपश्यान्
apaśyān |
अपश्यन्तौ
apaśyantau |
अपश्यन्तः
apaśyantaḥ |
Vocativo |
अपश्यन्
apaśyan |
अपश्यन्तौ
apaśyantau |
अपश्यन्तः
apaśyantaḥ |
Acusativo |
अपश्यन्तम्
apaśyantam |
अपश्यन्तौ
apaśyantau |
अपश्यतः
apaśyataḥ |
Instrumental |
अपश्यता
apaśyatā |
अपश्यद्भ्याम्
apaśyadbhyām |
अपश्यद्भिः
apaśyadbhiḥ |
Dativo |
अपश्यते
apaśyate |
अपश्यद्भ्याम्
apaśyadbhyām |
अपश्यद्भ्यः
apaśyadbhyaḥ |
Ablativo |
अपश्यतः
apaśyataḥ |
अपश्यद्भ्याम्
apaśyadbhyām |
अपश्यद्भ्यः
apaśyadbhyaḥ |
Genitivo |
अपश्यतः
apaśyataḥ |
अपश्यतोः
apaśyatoḥ |
अपश्यताम्
apaśyatām |
Locativo |
अपश्यति
apaśyati |
अपश्यतोः
apaśyatoḥ |
अपश्यत्सु
apaśyatsu |