Singular | Dual | Plural | |
Nominativo |
अपश्यना
apaśyanā |
अपश्यने
apaśyane |
अपश्यनाः
apaśyanāḥ |
Vocativo |
अपश्यने
apaśyane |
अपश्यने
apaśyane |
अपश्यनाः
apaśyanāḥ |
Acusativo |
अपश्यनाम्
apaśyanām |
अपश्यने
apaśyane |
अपश्यनाः
apaśyanāḥ |
Instrumental |
अपश्यनया
apaśyanayā |
अपश्यनाभ्याम्
apaśyanābhyām |
अपश्यनाभिः
apaśyanābhiḥ |
Dativo |
अपश्यनायै
apaśyanāyai |
अपश्यनाभ्याम्
apaśyanābhyām |
अपश्यनाभ्यः
apaśyanābhyaḥ |
Ablativo |
अपश्यनायाः
apaśyanāyāḥ |
अपश्यनाभ्याम्
apaśyanābhyām |
अपश्यनाभ्यः
apaśyanābhyaḥ |
Genitivo |
अपश्यनायाः
apaśyanāyāḥ |
अपश्यनयोः
apaśyanayoḥ |
अपश्यनानाम्
apaśyanānām |
Locativo |
अपश्यनायाम्
apaśyanāyām |
अपश्यनयोः
apaśyanayoḥ |
अपश्यनासु
apaśyanāsu |