| Singular | Dual | Plural |
Nominativo |
पीतहरितच्छाया
pītaharitacchāyā
|
पीतहरितच्छाये
pītaharitacchāye
|
पीतहरितच्छायाः
pītaharitacchāyāḥ
|
Vocativo |
पीतहरितच्छाये
pītaharitacchāye
|
पीतहरितच्छाये
pītaharitacchāye
|
पीतहरितच्छायाः
pītaharitacchāyāḥ
|
Acusativo |
पीतहरितच्छायाम्
pītaharitacchāyām
|
पीतहरितच्छाये
pītaharitacchāye
|
पीतहरितच्छायाः
pītaharitacchāyāḥ
|
Instrumental |
पीतहरितच्छायया
pītaharitacchāyayā
|
पीतहरितच्छायाभ्याम्
pītaharitacchāyābhyām
|
पीतहरितच्छायाभिः
pītaharitacchāyābhiḥ
|
Dativo |
पीतहरितच्छायायै
pītaharitacchāyāyai
|
पीतहरितच्छायाभ्याम्
pītaharitacchāyābhyām
|
पीतहरितच्छायाभ्यः
pītaharitacchāyābhyaḥ
|
Ablativo |
पीतहरितच्छायायाः
pītaharitacchāyāyāḥ
|
पीतहरितच्छायाभ्याम्
pītaharitacchāyābhyām
|
पीतहरितच्छायाभ्यः
pītaharitacchāyābhyaḥ
|
Genitivo |
पीतहरितच्छायायाः
pītaharitacchāyāyāḥ
|
पीतहरितच्छाययोः
pītaharitacchāyayoḥ
|
पीतहरितच्छायानाम्
pītaharitacchāyānām
|
Locativo |
पीतहरितच्छायायाम्
pītaharitacchāyāyām
|
पीतहरितच्छाययोः
pītaharitacchāyayoḥ
|
पीतहरितच्छायासु
pītaharitacchāyāsu
|