Singular | Dual | Plural | |
Nominativo |
पीनवक्षाः
pīnavakṣāḥ |
पीनवक्षसौ
pīnavakṣasau |
पीनवक्षसः
pīnavakṣasaḥ |
Vocativo |
पीनवक्षः
pīnavakṣaḥ |
पीनवक्षसौ
pīnavakṣasau |
पीनवक्षसः
pīnavakṣasaḥ |
Acusativo |
पीनवक्षसम्
pīnavakṣasam |
पीनवक्षसौ
pīnavakṣasau |
पीनवक्षसः
pīnavakṣasaḥ |
Instrumental |
पीनवक्षसा
pīnavakṣasā |
पीनवक्षोभ्याम्
pīnavakṣobhyām |
पीनवक्षोभिः
pīnavakṣobhiḥ |
Dativo |
पीनवक्षसे
pīnavakṣase |
पीनवक्षोभ्याम्
pīnavakṣobhyām |
पीनवक्षोभ्यः
pīnavakṣobhyaḥ |
Ablativo |
पीनवक्षसः
pīnavakṣasaḥ |
पीनवक्षोभ्याम्
pīnavakṣobhyām |
पीनवक्षोभ्यः
pīnavakṣobhyaḥ |
Genitivo |
पीनवक्षसः
pīnavakṣasaḥ |
पीनवक्षसोः
pīnavakṣasoḥ |
पीनवक्षसाम्
pīnavakṣasām |
Locativo |
पीनवक्षसि
pīnavakṣasi |
पीनवक्षसोः
pīnavakṣasoḥ |
पीनवक्षःसु
pīnavakṣaḥsu पीनवक्षस्सु pīnavakṣassu |