| Singular | Dual | Plural |
| Nominativo |
पीनायतककुद्मती
pīnāyatakakudmatī
|
पीनायतककुद्मत्यौ
pīnāyatakakudmatyau
|
पीनायतककुद्मत्यः
pīnāyatakakudmatyaḥ
|
| Vocativo |
पीनायतककुद्मति
pīnāyatakakudmati
|
पीनायतककुद्मत्यौ
pīnāyatakakudmatyau
|
पीनायतककुद्मत्यः
pīnāyatakakudmatyaḥ
|
| Acusativo |
पीनायतककुद्मतीम्
pīnāyatakakudmatīm
|
पीनायतककुद्मत्यौ
pīnāyatakakudmatyau
|
पीनायतककुद्मतीः
pīnāyatakakudmatīḥ
|
| Instrumental |
पीनायतककुद्मत्या
pīnāyatakakudmatyā
|
पीनायतककुद्मतीभ्याम्
pīnāyatakakudmatībhyām
|
पीनायतककुद्मतीभिः
pīnāyatakakudmatībhiḥ
|
| Dativo |
पीनायतककुद्मत्यै
pīnāyatakakudmatyai
|
पीनायतककुद्मतीभ्याम्
pīnāyatakakudmatībhyām
|
पीनायतककुद्मतीभ्यः
pīnāyatakakudmatībhyaḥ
|
| Ablativo |
पीनायतककुद्मत्याः
pīnāyatakakudmatyāḥ
|
पीनायतककुद्मतीभ्याम्
pīnāyatakakudmatībhyām
|
पीनायतककुद्मतीभ्यः
pīnāyatakakudmatībhyaḥ
|
| Genitivo |
पीनायतककुद्मत्याः
pīnāyatakakudmatyāḥ
|
पीनायतककुद्मत्योः
pīnāyatakakudmatyoḥ
|
पीनायतककुद्मतीनाम्
pīnāyatakakudmatīnām
|
| Locativo |
पीनायतककुद्मत्याम्
pīnāyatakakudmatyām
|
पीनायतककुद्मत्योः
pīnāyatakakudmatyoḥ
|
पीनायतककुद्मतीषु
pīnāyatakakudmatīṣu
|