| Singular | Dual | Plural |
| Nominativo |
पीयूषधारा
pīyūṣadhārā
|
पीयूषधारे
pīyūṣadhāre
|
पीयूषधाराः
pīyūṣadhārāḥ
|
| Vocativo |
पीयूषधारे
pīyūṣadhāre
|
पीयूषधारे
pīyūṣadhāre
|
पीयूषधाराः
pīyūṣadhārāḥ
|
| Acusativo |
पीयूषधाराम्
pīyūṣadhārām
|
पीयूषधारे
pīyūṣadhāre
|
पीयूषधाराः
pīyūṣadhārāḥ
|
| Instrumental |
पीयूषधारया
pīyūṣadhārayā
|
पीयूषधाराभ्याम्
pīyūṣadhārābhyām
|
पीयूषधाराभिः
pīyūṣadhārābhiḥ
|
| Dativo |
पीयूषधारायै
pīyūṣadhārāyai
|
पीयूषधाराभ्याम्
pīyūṣadhārābhyām
|
पीयूषधाराभ्यः
pīyūṣadhārābhyaḥ
|
| Ablativo |
पीयूषधारायाः
pīyūṣadhārāyāḥ
|
पीयूषधाराभ्याम्
pīyūṣadhārābhyām
|
पीयूषधाराभ्यः
pīyūṣadhārābhyaḥ
|
| Genitivo |
पीयूषधारायाः
pīyūṣadhārāyāḥ
|
पीयूषधारयोः
pīyūṣadhārayoḥ
|
पीयूषधाराणाम्
pīyūṣadhārāṇām
|
| Locativo |
पीयूषधारायाम्
pīyūṣadhārāyām
|
पीयूषधारयोः
pīyūṣadhārayoḥ
|
पीयूषधारासु
pīyūṣadhārāsu
|