| Singular | Dual | Plural |
| Nominativo |
पीयूषधाराकीः
pīyūṣadhārākīḥ
|
पीयूषधाराकिरौ
pīyūṣadhārākirau
|
पीयूषधाराकिरः
pīyūṣadhārākiraḥ
|
| Vocativo |
पीयूषधाराकीः
pīyūṣadhārākīḥ
|
पीयूषधाराकिरौ
pīyūṣadhārākirau
|
पीयूषधाराकिरः
pīyūṣadhārākiraḥ
|
| Acusativo |
पीयूषधाराकिरम्
pīyūṣadhārākiram
|
पीयूषधाराकिरौ
pīyūṣadhārākirau
|
पीयूषधाराकिरः
pīyūṣadhārākiraḥ
|
| Instrumental |
पीयूषधाराकिरा
pīyūṣadhārākirā
|
पीयूषधाराकीर्भ्याम्
pīyūṣadhārākīrbhyām
|
पीयूषधाराकीर्भिः
pīyūṣadhārākīrbhiḥ
|
| Dativo |
पीयूषधाराकिरे
pīyūṣadhārākire
|
पीयूषधाराकीर्भ्याम्
pīyūṣadhārākīrbhyām
|
पीयूषधाराकीर्भ्यः
pīyūṣadhārākīrbhyaḥ
|
| Ablativo |
पीयूषधाराकिरः
pīyūṣadhārākiraḥ
|
पीयूषधाराकीर्भ्याम्
pīyūṣadhārākīrbhyām
|
पीयूषधाराकीर्भ्यः
pīyūṣadhārākīrbhyaḥ
|
| Genitivo |
पीयूषधाराकिरः
pīyūṣadhārākiraḥ
|
पीयूषधाराकिरोः
pīyūṣadhārākiroḥ
|
पीयूषधाराकिराम्
pīyūṣadhārākirām
|
| Locativo |
पीयूषधाराकिरि
pīyūṣadhārākiri
|
पीयूषधाराकिरोः
pīyūṣadhārākiroḥ
|
पीयूषधाराकीर्षु
pīyūṣadhārākīrṣu
|