| Singular | Dual | Plural |
Nominativo |
पीवस्वती
pīvasvatī
|
पीवस्वत्यौ
pīvasvatyau
|
पीवस्वत्यः
pīvasvatyaḥ
|
Vocativo |
पीवस्वति
pīvasvati
|
पीवस्वत्यौ
pīvasvatyau
|
पीवस्वत्यः
pīvasvatyaḥ
|
Acusativo |
पीवस्वतीम्
pīvasvatīm
|
पीवस्वत्यौ
pīvasvatyau
|
पीवस्वतीः
pīvasvatīḥ
|
Instrumental |
पीवस्वत्या
pīvasvatyā
|
पीवस्वतीभ्याम्
pīvasvatībhyām
|
पीवस्वतीभिः
pīvasvatībhiḥ
|
Dativo |
पीवस्वत्यै
pīvasvatyai
|
पीवस्वतीभ्याम्
pīvasvatībhyām
|
पीवस्वतीभ्यः
pīvasvatībhyaḥ
|
Ablativo |
पीवस्वत्याः
pīvasvatyāḥ
|
पीवस्वतीभ्याम्
pīvasvatībhyām
|
पीवस्वतीभ्यः
pīvasvatībhyaḥ
|
Genitivo |
पीवस्वत्याः
pīvasvatyāḥ
|
पीवस्वत्योः
pīvasvatyoḥ
|
पीवस्वतीनाम्
pīvasvatīnām
|
Locativo |
पीवस्वत्याम्
pīvasvatyām
|
पीवस्वत्योः
pīvasvatyoḥ
|
पीवस्वतीषु
pīvasvatīṣu
|