| Singular | Dual | Plural |
Nominativo |
पीनसनाशनः
pīnasanāśanaḥ
|
पीनसनाशनौ
pīnasanāśanau
|
पीनसनाशनाः
pīnasanāśanāḥ
|
Vocativo |
पीनसनाशन
pīnasanāśana
|
पीनसनाशनौ
pīnasanāśanau
|
पीनसनाशनाः
pīnasanāśanāḥ
|
Acusativo |
पीनसनाशनम्
pīnasanāśanam
|
पीनसनाशनौ
pīnasanāśanau
|
पीनसनाशनान्
pīnasanāśanān
|
Instrumental |
पीनसनाशनेन
pīnasanāśanena
|
पीनसनाशनाभ्याम्
pīnasanāśanābhyām
|
पीनसनाशनैः
pīnasanāśanaiḥ
|
Dativo |
पीनसनाशनाय
pīnasanāśanāya
|
पीनसनाशनाभ्याम्
pīnasanāśanābhyām
|
पीनसनाशनेभ्यः
pīnasanāśanebhyaḥ
|
Ablativo |
पीनसनाशनात्
pīnasanāśanāt
|
पीनसनाशनाभ्याम्
pīnasanāśanābhyām
|
पीनसनाशनेभ्यः
pīnasanāśanebhyaḥ
|
Genitivo |
पीनसनाशनस्य
pīnasanāśanasya
|
पीनसनाशनयोः
pīnasanāśanayoḥ
|
पीनसनाशनानाम्
pīnasanāśanānām
|
Locativo |
पीनसनाशने
pīnasanāśane
|
पीनसनाशनयोः
pīnasanāśanayoḥ
|
पीनसनाशनेषु
pīnasanāśaneṣu
|