| Singular | Dual | Plural |
| Nominativo |
पीलुमती
pīlumatī
|
पीलुमत्यौ
pīlumatyau
|
पीलुमत्यः
pīlumatyaḥ
|
| Vocativo |
पीलुमति
pīlumati
|
पीलुमत्यौ
pīlumatyau
|
पीलुमत्यः
pīlumatyaḥ
|
| Acusativo |
पीलुमतीम्
pīlumatīm
|
पीलुमत्यौ
pīlumatyau
|
पीलुमतीः
pīlumatīḥ
|
| Instrumental |
पीलुमत्या
pīlumatyā
|
पीलुमतीभ्याम्
pīlumatībhyām
|
पीलुमतीभिः
pīlumatībhiḥ
|
| Dativo |
पीलुमत्यै
pīlumatyai
|
पीलुमतीभ्याम्
pīlumatībhyām
|
पीलुमतीभ्यः
pīlumatībhyaḥ
|
| Ablativo |
पीलुमत्याः
pīlumatyāḥ
|
पीलुमतीभ्याम्
pīlumatībhyām
|
पीलुमतीभ्यः
pīlumatībhyaḥ
|
| Genitivo |
पीलुमत्याः
pīlumatyāḥ
|
पीलुमत्योः
pīlumatyoḥ
|
पीलुमतीनाम्
pīlumatīnām
|
| Locativo |
पीलुमत्याम्
pīlumatyām
|
पीलुमत्योः
pīlumatyoḥ
|
पीलुमतीषु
pīlumatīṣu
|