| Singular | Dual | Plural |
Nominativo |
पीलुमती
pīlumatī
|
पीलुमत्यौ
pīlumatyau
|
पीलुमत्यः
pīlumatyaḥ
|
Vocativo |
पीलुमति
pīlumati
|
पीलुमत्यौ
pīlumatyau
|
पीलुमत्यः
pīlumatyaḥ
|
Acusativo |
पीलुमतीम्
pīlumatīm
|
पीलुमत्यौ
pīlumatyau
|
पीलुमतीः
pīlumatīḥ
|
Instrumental |
पीलुमत्या
pīlumatyā
|
पीलुमतीभ्याम्
pīlumatībhyām
|
पीलुमतीभिः
pīlumatībhiḥ
|
Dativo |
पीलुमत्यै
pīlumatyai
|
पीलुमतीभ्याम्
pīlumatībhyām
|
पीलुमतीभ्यः
pīlumatībhyaḥ
|
Ablativo |
पीलुमत्याः
pīlumatyāḥ
|
पीलुमतीभ्याम्
pīlumatībhyām
|
पीलुमतीभ्यः
pīlumatībhyaḥ
|
Genitivo |
पीलुमत्याः
pīlumatyāḥ
|
पीलुमत्योः
pīlumatyoḥ
|
पीलुमतीनाम्
pīlumatīnām
|
Locativo |
पीलुमत्याम्
pīlumatyām
|
पीलुमत्योः
pīlumatyoḥ
|
पीलुमतीषु
pīlumatīṣu
|