| Singular | Dual | Plural |
Nominativo |
अग्निदत्तः
agnidattaḥ
|
अग्निदत्तौ
agnidattau
|
अग्निदत्ताः
agnidattāḥ
|
Vocativo |
अग्निदत्त
agnidatta
|
अग्निदत्तौ
agnidattau
|
अग्निदत्ताः
agnidattāḥ
|
Acusativo |
अग्निदत्तम्
agnidattam
|
अग्निदत्तौ
agnidattau
|
अग्निदत्तान्
agnidattān
|
Instrumental |
अग्निदत्तेन
agnidattena
|
अग्निदत्ताभ्याम्
agnidattābhyām
|
अग्निदत्तैः
agnidattaiḥ
|
Dativo |
अग्निदत्ताय
agnidattāya
|
अग्निदत्ताभ्याम्
agnidattābhyām
|
अग्निदत्तेभ्यः
agnidattebhyaḥ
|
Ablativo |
अग्निदत्तात्
agnidattāt
|
अग्निदत्ताभ्याम्
agnidattābhyām
|
अग्निदत्तेभ्यः
agnidattebhyaḥ
|
Genitivo |
अग्निदत्तस्य
agnidattasya
|
अग्निदत्तयोः
agnidattayoḥ
|
अग्निदत्तानाम्
agnidattānām
|
Locativo |
अग्निदत्ते
agnidatte
|
अग्निदत्तयोः
agnidattayoḥ
|
अग्निदत्तेषु
agnidatteṣu
|