Singular | Dual | Plural | |
Nominativo |
पुंयानम्
puṁyānam |
पुंयाने
puṁyāne |
पुंयानानि
puṁyānāni |
Vocativo |
पुंयान
puṁyāna |
पुंयाने
puṁyāne |
पुंयानानि
puṁyānāni |
Acusativo |
पुंयानम्
puṁyānam |
पुंयाने
puṁyāne |
पुंयानानि
puṁyānāni |
Instrumental |
पुंयानेन
puṁyānena |
पुंयानाभ्याम्
puṁyānābhyām |
पुंयानैः
puṁyānaiḥ |
Dativo |
पुंयानाय
puṁyānāya |
पुंयानाभ्याम्
puṁyānābhyām |
पुंयानेभ्यः
puṁyānebhyaḥ |
Ablativo |
पुंयानात्
puṁyānāt |
पुंयानाभ्याम्
puṁyānābhyām |
पुंयानेभ्यः
puṁyānebhyaḥ |
Genitivo |
पुंयानस्य
puṁyānasya |
पुंयानयोः
puṁyānayoḥ |
पुंयानानाम्
puṁyānānām |
Locativo |
पुंयाने
puṁyāne |
पुंयानयोः
puṁyānayoḥ |
पुंयानेषु
puṁyāneṣu |