Singular | Dual | Plural | |
Nominativo |
पुंराशिः
puṁrāśiḥ |
पुंराशी
puṁrāśī |
पुंराशयः
puṁrāśayaḥ |
Vocativo |
पुंराशे
puṁrāśe |
पुंराशी
puṁrāśī |
पुंराशयः
puṁrāśayaḥ |
Acusativo |
पुंराशिम्
puṁrāśim |
पुंराशी
puṁrāśī |
पुंराशीन्
puṁrāśīn |
Instrumental |
पुंराशिना
puṁrāśinā |
पुंराशिभ्याम्
puṁrāśibhyām |
पुंराशिभिः
puṁrāśibhiḥ |
Dativo |
पुंराशये
puṁrāśaye |
पुंराशिभ्याम्
puṁrāśibhyām |
पुंराशिभ्यः
puṁrāśibhyaḥ |
Ablativo |
पुंराशेः
puṁrāśeḥ |
पुंराशिभ्याम्
puṁrāśibhyām |
पुंराशिभ्यः
puṁrāśibhyaḥ |
Genitivo |
पुंराशेः
puṁrāśeḥ |
पुंराश्योः
puṁrāśyoḥ |
पुंराशीनाम्
puṁrāśīnām |
Locativo |
पुंराशौ
puṁrāśau |
पुंराश्योः
puṁrāśyoḥ |
पुंराशिषु
puṁrāśiṣu |