Singular | Dual | Plural | |
Nominativo |
पुंरूपम्
puṁrūpam |
पुंरूपे
puṁrūpe |
पुंरूपाणि
puṁrūpāṇi |
Vocativo |
पुंरूप
puṁrūpa |
पुंरूपे
puṁrūpe |
पुंरूपाणि
puṁrūpāṇi |
Acusativo |
पुंरूपम्
puṁrūpam |
पुंरूपे
puṁrūpe |
पुंरूपाणि
puṁrūpāṇi |
Instrumental |
पुंरूपेण
puṁrūpeṇa |
पुंरूपाभ्याम्
puṁrūpābhyām |
पुंरूपैः
puṁrūpaiḥ |
Dativo |
पुंरूपाय
puṁrūpāya |
पुंरूपाभ्याम्
puṁrūpābhyām |
पुंरूपेभ्यः
puṁrūpebhyaḥ |
Ablativo |
पुंरूपात्
puṁrūpāt |
पुंरूपाभ्याम्
puṁrūpābhyām |
पुंरूपेभ्यः
puṁrūpebhyaḥ |
Genitivo |
पुंरूपस्य
puṁrūpasya |
पुंरूपयोः
puṁrūpayoḥ |
पुंरूपाणाम्
puṁrūpāṇām |
Locativo |
पुंरूपे
puṁrūpe |
पुंरूपयोः
puṁrūpayoḥ |
पुंरूपेषु
puṁrūpeṣu |