| Singular | Dual | Plural |
Nominativo |
पुंवत्सः
puṁvatsaḥ
|
पुंवत्सौ
puṁvatsau
|
पुंवत्साः
puṁvatsāḥ
|
Vocativo |
पुंवत्स
puṁvatsa
|
पुंवत्सौ
puṁvatsau
|
पुंवत्साः
puṁvatsāḥ
|
Acusativo |
पुंवत्सम्
puṁvatsam
|
पुंवत्सौ
puṁvatsau
|
पुंवत्सान्
puṁvatsān
|
Instrumental |
पुंवत्सेन
puṁvatsena
|
पुंवत्साभ्याम्
puṁvatsābhyām
|
पुंवत्सैः
puṁvatsaiḥ
|
Dativo |
पुंवत्साय
puṁvatsāya
|
पुंवत्साभ्याम्
puṁvatsābhyām
|
पुंवत्सेभ्यः
puṁvatsebhyaḥ
|
Ablativo |
पुंवत्सात्
puṁvatsāt
|
पुंवत्साभ्याम्
puṁvatsābhyām
|
पुंवत्सेभ्यः
puṁvatsebhyaḥ
|
Genitivo |
पुंवत्सस्य
puṁvatsasya
|
पुंवत्सयोः
puṁvatsayoḥ
|
पुंवत्सानाम्
puṁvatsānām
|
Locativo |
पुंवत्से
puṁvatse
|
पुंवत्सयोः
puṁvatsayoḥ
|
पुंवत्सेषु
puṁvatseṣu
|