Ferramentas de sânscrito

Declinação do sânscrito


Declinação de अपहस्तक apahastaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अपहस्तकः apahastakaḥ
अपहस्तकौ apahastakau
अपहस्तकाः apahastakāḥ
Vocativo अपहस्तक apahastaka
अपहस्तकौ apahastakau
अपहस्तकाः apahastakāḥ
Acusativo अपहस्तकम् apahastakam
अपहस्तकौ apahastakau
अपहस्तकान् apahastakān
Instrumental अपहस्तकेन apahastakena
अपहस्तकाभ्याम् apahastakābhyām
अपहस्तकैः apahastakaiḥ
Dativo अपहस्तकाय apahastakāya
अपहस्तकाभ्याम् apahastakābhyām
अपहस्तकेभ्यः apahastakebhyaḥ
Ablativo अपहस्तकात् apahastakāt
अपहस्तकाभ्याम् apahastakābhyām
अपहस्तकेभ्यः apahastakebhyaḥ
Genitivo अपहस्तकस्य apahastakasya
अपहस्तकयोः apahastakayoḥ
अपहस्तकानाम् apahastakānām
Locativo अपहस्तके apahastake
अपहस्तकयोः apahastakayoḥ
अपहस्तकेषु apahastakeṣu