| Singular | Dual | Plural |
Nominativo |
अग्निदीप्तः
agnidīptaḥ
|
अग्निदीप्तौ
agnidīptau
|
अग्निदीप्ताः
agnidīptāḥ
|
Vocativo |
अग्निदीप्त
agnidīpta
|
अग्निदीप्तौ
agnidīptau
|
अग्निदीप्ताः
agnidīptāḥ
|
Acusativo |
अग्निदीप्तम्
agnidīptam
|
अग्निदीप्तौ
agnidīptau
|
अग्निदीप्तान्
agnidīptān
|
Instrumental |
अग्निदीप्तेन
agnidīptena
|
अग्निदीप्ताभ्याम्
agnidīptābhyām
|
अग्निदीप्तैः
agnidīptaiḥ
|
Dativo |
अग्निदीप्ताय
agnidīptāya
|
अग्निदीप्ताभ्याम्
agnidīptābhyām
|
अग्निदीप्तेभ्यः
agnidīptebhyaḥ
|
Ablativo |
अग्निदीप्तात्
agnidīptāt
|
अग्निदीप्ताभ्याम्
agnidīptābhyām
|
अग्निदीप्तेभ्यः
agnidīptebhyaḥ
|
Genitivo |
अग्निदीप्तस्य
agnidīptasya
|
अग्निदीप्तयोः
agnidīptayoḥ
|
अग्निदीप्तानाम्
agnidīptānām
|
Locativo |
अग्निदीप्ते
agnidīpte
|
अग्निदीप्तयोः
agnidīptayoḥ
|
अग्निदीप्तेषु
agnidīpteṣu
|