Singular | Dual | Plural | |
Nominativo |
अग्निदीप्तिः
agnidīptiḥ |
अग्निदीप्ती
agnidīptī |
अग्निदीप्तयः
agnidīptayaḥ |
Vocativo |
अग्निदीप्ते
agnidīpte |
अग्निदीप्ती
agnidīptī |
अग्निदीप्तयः
agnidīptayaḥ |
Acusativo |
अग्निदीप्तिम्
agnidīptim |
अग्निदीप्ती
agnidīptī |
अग्निदीप्तीः
agnidīptīḥ |
Instrumental |
अग्निदीप्त्या
agnidīptyā |
अग्निदीप्तिभ्याम्
agnidīptibhyām |
अग्निदीप्तिभिः
agnidīptibhiḥ |
Dativo |
अग्निदीप्तये
agnidīptaye अग्निदीप्त्यै agnidīptyai |
अग्निदीप्तिभ्याम्
agnidīptibhyām |
अग्निदीप्तिभ्यः
agnidīptibhyaḥ |
Ablativo |
अग्निदीप्तेः
agnidīpteḥ अग्निदीप्त्याः agnidīptyāḥ |
अग्निदीप्तिभ्याम्
agnidīptibhyām |
अग्निदीप्तिभ्यः
agnidīptibhyaḥ |
Genitivo |
अग्निदीप्तेः
agnidīpteḥ अग्निदीप्त्याः agnidīptyāḥ |
अग्निदीप्त्योः
agnidīptyoḥ |
अग्निदीप्तीनाम्
agnidīptīnām |
Locativo |
अग्निदीप्तौ
agnidīptau अग्निदीप्त्याम् agnidīptyām |
अग्निदीप्त्योः
agnidīptyoḥ |
अग्निदीप्तिषु
agnidīptiṣu |