| Singular | Dual | Plural |
Nominativo |
अग्निपरिधानम्
agniparidhānam
|
अग्निपरिधाने
agniparidhāne
|
अग्निपरिधानानि
agniparidhānāni
|
Vocativo |
अग्निपरिधान
agniparidhāna
|
अग्निपरिधाने
agniparidhāne
|
अग्निपरिधानानि
agniparidhānāni
|
Acusativo |
अग्निपरिधानम्
agniparidhānam
|
अग्निपरिधाने
agniparidhāne
|
अग्निपरिधानानि
agniparidhānāni
|
Instrumental |
अग्निपरिधानेन
agniparidhānena
|
अग्निपरिधानाभ्याम्
agniparidhānābhyām
|
अग्निपरिधानैः
agniparidhānaiḥ
|
Dativo |
अग्निपरिधानाय
agniparidhānāya
|
अग्निपरिधानाभ्याम्
agniparidhānābhyām
|
अग्निपरिधानेभ्यः
agniparidhānebhyaḥ
|
Ablativo |
अग्निपरिधानात्
agniparidhānāt
|
अग्निपरिधानाभ्याम्
agniparidhānābhyām
|
अग्निपरिधानेभ्यः
agniparidhānebhyaḥ
|
Genitivo |
अग्निपरिधानस्य
agniparidhānasya
|
अग्निपरिधानयोः
agniparidhānayoḥ
|
अग्निपरिधानानाम्
agniparidhānānām
|
Locativo |
अग्निपरिधाने
agniparidhāne
|
अग्निपरिधानयोः
agniparidhānayoḥ
|
अग्निपरिधानेषु
agniparidhāneṣu
|