Singular | Dual | Plural | |
Nominativo |
प्रजितः
prajitaḥ |
प्रजितौ
prajitau |
प्रजिताः
prajitāḥ |
Vocativo |
प्रजित
prajita |
प्रजितौ
prajitau |
प्रजिताः
prajitāḥ |
Acusativo |
प्रजितम्
prajitam |
प्रजितौ
prajitau |
प्रजितान्
prajitān |
Instrumental |
प्रजितेन
prajitena |
प्रजिताभ्याम्
prajitābhyām |
प्रजितैः
prajitaiḥ |
Dativo |
प्रजिताय
prajitāya |
प्रजिताभ्याम्
prajitābhyām |
प्रजितेभ्यः
prajitebhyaḥ |
Ablativo |
प्रजितात्
prajitāt |
प्रजिताभ्याम्
prajitābhyām |
प्रजितेभ्यः
prajitebhyaḥ |
Genitivo |
प्रजितस्य
prajitasya |
प्रजितयोः
prajitayoḥ |
प्रजितानाम्
prajitānām |
Locativo |
प्रजिते
prajite |
प्रजितयोः
prajitayoḥ |
प्रजितेषु
prajiteṣu |