Singular | Dual | Plural | |
Nominativo |
प्रज्जिः
prajjiḥ |
प्रज्जी
prajjī |
प्रज्जयः
prajjayaḥ |
Vocativo |
प्रज्जे
prajje |
प्रज्जी
prajjī |
प्रज्जयः
prajjayaḥ |
Acusativo |
प्रज्जिम्
prajjim |
प्रज्जी
prajjī |
प्रज्जीन्
prajjīn |
Instrumental |
प्रज्जिना
prajjinā |
प्रज्जिभ्याम्
prajjibhyām |
प्रज्जिभिः
prajjibhiḥ |
Dativo |
प्रज्जये
prajjaye |
प्रज्जिभ्याम्
prajjibhyām |
प्रज्जिभ्यः
prajjibhyaḥ |
Ablativo |
प्रज्जेः
prajjeḥ |
प्रज्जिभ्याम्
prajjibhyām |
प्रज्जिभ्यः
prajjibhyaḥ |
Genitivo |
प्रज्जेः
prajjeḥ |
प्रज्ज्योः
prajjyoḥ |
प्रज्जीनाम्
prajjīnām |
Locativo |
प्रज्जौ
prajjau |
प्रज्ज्योः
prajjyoḥ |
प्रज्जिषु
prajjiṣu |