| Singular | Dual | Plural |
Nominativo |
प्रज्ञप्तः
prajñaptaḥ
|
प्रज्ञप्तौ
prajñaptau
|
प्रज्ञप्ताः
prajñaptāḥ
|
Vocativo |
प्रज्ञप्त
prajñapta
|
प्रज्ञप्तौ
prajñaptau
|
प्रज्ञप्ताः
prajñaptāḥ
|
Acusativo |
प्रज्ञप्तम्
prajñaptam
|
प्रज्ञप्तौ
prajñaptau
|
प्रज्ञप्तान्
prajñaptān
|
Instrumental |
प्रज्ञप्तेन
prajñaptena
|
प्रज्ञप्ताभ्याम्
prajñaptābhyām
|
प्रज्ञप्तैः
prajñaptaiḥ
|
Dativo |
प्रज्ञप्ताय
prajñaptāya
|
प्रज्ञप्ताभ्याम्
prajñaptābhyām
|
प्रज्ञप्तेभ्यः
prajñaptebhyaḥ
|
Ablativo |
प्रज्ञप्तात्
prajñaptāt
|
प्रज्ञप्ताभ्याम्
prajñaptābhyām
|
प्रज्ञप्तेभ्यः
prajñaptebhyaḥ
|
Genitivo |
प्रज्ञप्तस्य
prajñaptasya
|
प्रज्ञप्तयोः
prajñaptayoḥ
|
प्रज्ञप्तानाम्
prajñaptānām
|
Locativo |
प्रज्ञप्ते
prajñapte
|
प्रज्ञप्तयोः
prajñaptayoḥ
|
प्रज्ञप्तेषु
prajñapteṣu
|