| Singular | Dual | Plural |
Nominativo |
प्रज्ञानी
prajñānī
|
प्रज्ञान्यौ
prajñānyau
|
प्रज्ञान्यः
prajñānyaḥ
|
Vocativo |
प्रज्ञानि
prajñāni
|
प्रज्ञान्यौ
prajñānyau
|
प्रज्ञान्यः
prajñānyaḥ
|
Acusativo |
प्रज्ञानीम्
prajñānīm
|
प्रज्ञान्यौ
prajñānyau
|
प्रज्ञानीः
prajñānīḥ
|
Instrumental |
प्रज्ञान्या
prajñānyā
|
प्रज्ञानीभ्याम्
prajñānībhyām
|
प्रज्ञानीभिः
prajñānībhiḥ
|
Dativo |
प्रज्ञान्यै
prajñānyai
|
प्रज्ञानीभ्याम्
prajñānībhyām
|
प्रज्ञानीभ्यः
prajñānībhyaḥ
|
Ablativo |
प्रज्ञान्याः
prajñānyāḥ
|
प्रज्ञानीभ्याम्
prajñānībhyām
|
प्रज्ञानीभ्यः
prajñānībhyaḥ
|
Genitivo |
प्रज्ञान्याः
prajñānyāḥ
|
प्रज्ञान्योः
prajñānyoḥ
|
प्रज्ञानीनाम्
prajñānīnām
|
Locativo |
प्रज्ञान्याम्
prajñānyām
|
प्रज्ञान्योः
prajñānyoḥ
|
प्रज्ञानीषु
prajñānīṣu
|