| Singular | Dual | Plural |
Nominativo |
प्रज्ञापेतः
prajñāpetaḥ
|
प्रज्ञापेतौ
prajñāpetau
|
प्रज्ञापेताः
prajñāpetāḥ
|
Vocativo |
प्रज्ञापेत
prajñāpeta
|
प्रज्ञापेतौ
prajñāpetau
|
प्रज्ञापेताः
prajñāpetāḥ
|
Acusativo |
प्रज्ञापेतम्
prajñāpetam
|
प्रज्ञापेतौ
prajñāpetau
|
प्रज्ञापेतान्
prajñāpetān
|
Instrumental |
प्रज्ञापेतेन
prajñāpetena
|
प्रज्ञापेताभ्याम्
prajñāpetābhyām
|
प्रज्ञापेतैः
prajñāpetaiḥ
|
Dativo |
प्रज्ञापेताय
prajñāpetāya
|
प्रज्ञापेताभ्याम्
prajñāpetābhyām
|
प्रज्ञापेतेभ्यः
prajñāpetebhyaḥ
|
Ablativo |
प्रज्ञापेतात्
prajñāpetāt
|
प्रज्ञापेताभ्याम्
prajñāpetābhyām
|
प्रज्ञापेतेभ्यः
prajñāpetebhyaḥ
|
Genitivo |
प्रज्ञापेतस्य
prajñāpetasya
|
प्रज्ञापेतयोः
prajñāpetayoḥ
|
प्रज्ञापेतानाम्
prajñāpetānām
|
Locativo |
प्रज्ञापेते
prajñāpete
|
प्रज्ञापेतयोः
prajñāpetayoḥ
|
प्रज्ञापेतेषु
prajñāpeteṣu
|