Singular | Dual | Plural | |
Nominativo |
प्रज्ञि
prajñi |
प्रज्ञिनी
prajñinī |
प्रज्ञीनि
prajñīni |
Vocativo |
प्रज्ञि
prajñi प्रज्ञिन् prajñin |
प्रज्ञिनी
prajñinī |
प्रज्ञीनि
prajñīni |
Acusativo |
प्रज्ञि
prajñi |
प्रज्ञिनी
prajñinī |
प्रज्ञीनि
prajñīni |
Instrumental |
प्रज्ञिना
prajñinā |
प्रज्ञिभ्याम्
prajñibhyām |
प्रज्ञिभिः
prajñibhiḥ |
Dativo |
प्रज्ञिने
prajñine |
प्रज्ञिभ्याम्
prajñibhyām |
प्रज्ञिभ्यः
prajñibhyaḥ |
Ablativo |
प्रज्ञिनः
prajñinaḥ |
प्रज्ञिभ्याम्
prajñibhyām |
प्रज्ञिभ्यः
prajñibhyaḥ |
Genitivo |
प्रज्ञिनः
prajñinaḥ |
प्रज्ञिनोः
prajñinoḥ |
प्रज्ञिनाम्
prajñinām |
Locativo |
प्रज्ञिनि
prajñini |
प्रज्ञिनोः
prajñinoḥ |
प्रज्ञिषु
prajñiṣu |