| Singular | Dual | Plural |
Nominativo |
प्रज्वलनम्
prajvalanam
|
प्रज्वलने
prajvalane
|
प्रज्वलनानि
prajvalanāni
|
Vocativo |
प्रज्वलन
prajvalana
|
प्रज्वलने
prajvalane
|
प्रज्वलनानि
prajvalanāni
|
Acusativo |
प्रज्वलनम्
prajvalanam
|
प्रज्वलने
prajvalane
|
प्रज्वलनानि
prajvalanāni
|
Instrumental |
प्रज्वलनेन
prajvalanena
|
प्रज्वलनाभ्याम्
prajvalanābhyām
|
प्रज्वलनैः
prajvalanaiḥ
|
Dativo |
प्रज्वलनाय
prajvalanāya
|
प्रज्वलनाभ्याम्
prajvalanābhyām
|
प्रज्वलनेभ्यः
prajvalanebhyaḥ
|
Ablativo |
प्रज्वलनात्
prajvalanāt
|
प्रज्वलनाभ्याम्
prajvalanābhyām
|
प्रज्वलनेभ्यः
prajvalanebhyaḥ
|
Genitivo |
प्रज्वलनस्य
prajvalanasya
|
प्रज्वलनयोः
prajvalanayoḥ
|
प्रज्वलनानाम्
prajvalanānām
|
Locativo |
प्रज्वलने
prajvalane
|
प्रज्वलनयोः
prajvalanayoḥ
|
प्रज्वलनेषु
prajvalaneṣu
|