| Singular | Dual | Plural |
Nominativo |
प्रज्वालनम्
prajvālanam
|
प्रज्वालने
prajvālane
|
प्रज्वालनानि
prajvālanāni
|
Vocativo |
प्रज्वालन
prajvālana
|
प्रज्वालने
prajvālane
|
प्रज्वालनानि
prajvālanāni
|
Acusativo |
प्रज्वालनम्
prajvālanam
|
प्रज्वालने
prajvālane
|
प्रज्वालनानि
prajvālanāni
|
Instrumental |
प्रज्वालनेन
prajvālanena
|
प्रज्वालनाभ्याम्
prajvālanābhyām
|
प्रज्वालनैः
prajvālanaiḥ
|
Dativo |
प्रज्वालनाय
prajvālanāya
|
प्रज्वालनाभ्याम्
prajvālanābhyām
|
प्रज्वालनेभ्यः
prajvālanebhyaḥ
|
Ablativo |
प्रज्वालनात्
prajvālanāt
|
प्रज्वालनाभ्याम्
prajvālanābhyām
|
प्रज्वालनेभ्यः
prajvālanebhyaḥ
|
Genitivo |
प्रज्वालनस्य
prajvālanasya
|
प्रज्वालनयोः
prajvālanayoḥ
|
प्रज्वालनानाम्
prajvālanānām
|
Locativo |
प्रज्वालने
prajvālane
|
प्रज्वालनयोः
prajvālanayoḥ
|
प्रज्वालनेषु
prajvālaneṣu
|