Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रणदित praṇadita, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रणदितः praṇaditaḥ
प्रणदितौ praṇaditau
प्रणदिताः praṇaditāḥ
Vocativo प्रणदित praṇadita
प्रणदितौ praṇaditau
प्रणदिताः praṇaditāḥ
Acusativo प्रणदितम् praṇaditam
प्रणदितौ praṇaditau
प्रणदितान् praṇaditān
Instrumental प्रणदितेन praṇaditena
प्रणदिताभ्याम् praṇaditābhyām
प्रणदितैः praṇaditaiḥ
Dativo प्रणदिताय praṇaditāya
प्रणदिताभ्याम् praṇaditābhyām
प्रणदितेभ्यः praṇaditebhyaḥ
Ablativo प्रणदितात् praṇaditāt
प्रणदिताभ्याम् praṇaditābhyām
प्रणदितेभ्यः praṇaditebhyaḥ
Genitivo प्रणदितस्य praṇaditasya
प्रणदितयोः praṇaditayoḥ
प्रणदितानाम् praṇaditānām
Locativo प्रणदिते praṇadite
प्रणदितयोः praṇaditayoḥ
प्रणदितेषु praṇaditeṣu