| Singular | Dual | Plural |
Nominativo |
प्रणदितः
praṇaditaḥ
|
प्रणदितौ
praṇaditau
|
प्रणदिताः
praṇaditāḥ
|
Vocativo |
प्रणदित
praṇadita
|
प्रणदितौ
praṇaditau
|
प्रणदिताः
praṇaditāḥ
|
Acusativo |
प्रणदितम्
praṇaditam
|
प्रणदितौ
praṇaditau
|
प्रणदितान्
praṇaditān
|
Instrumental |
प्रणदितेन
praṇaditena
|
प्रणदिताभ्याम्
praṇaditābhyām
|
प्रणदितैः
praṇaditaiḥ
|
Dativo |
प्रणदिताय
praṇaditāya
|
प्रणदिताभ्याम्
praṇaditābhyām
|
प्रणदितेभ्यः
praṇaditebhyaḥ
|
Ablativo |
प्रणदितात्
praṇaditāt
|
प्रणदिताभ्याम्
praṇaditābhyām
|
प्रणदितेभ्यः
praṇaditebhyaḥ
|
Genitivo |
प्रणदितस्य
praṇaditasya
|
प्रणदितयोः
praṇaditayoḥ
|
प्रणदितानाम्
praṇaditānām
|
Locativo |
प्रणदिते
praṇadite
|
प्रणदितयोः
praṇaditayoḥ
|
प्रणदितेषु
praṇaditeṣu
|