Singular | Dual | Plural | |
Nominativo |
प्रणतशिराः
praṇataśirāḥ |
प्रणतशिरसौ
praṇataśirasau |
प्रणतशिरसः
praṇataśirasaḥ |
Vocativo |
प्रणतशिरः
praṇataśiraḥ |
प्रणतशिरसौ
praṇataśirasau |
प्रणतशिरसः
praṇataśirasaḥ |
Acusativo |
प्रणतशिरसम्
praṇataśirasam |
प्रणतशिरसौ
praṇataśirasau |
प्रणतशिरसः
praṇataśirasaḥ |
Instrumental |
प्रणतशिरसा
praṇataśirasā |
प्रणतशिरोभ्याम्
praṇataśirobhyām |
प्रणतशिरोभिः
praṇataśirobhiḥ |
Dativo |
प्रणतशिरसे
praṇataśirase |
प्रणतशिरोभ्याम्
praṇataśirobhyām |
प्रणतशिरोभ्यः
praṇataśirobhyaḥ |
Ablativo |
प्रणतशिरसः
praṇataśirasaḥ |
प्रणतशिरोभ्याम्
praṇataśirobhyām |
प्रणतशिरोभ्यः
praṇataśirobhyaḥ |
Genitivo |
प्रणतशिरसः
praṇataśirasaḥ |
प्रणतशिरसोः
praṇataśirasoḥ |
प्रणतशिरसाम्
praṇataśirasām |
Locativo |
प्रणतशिरसि
praṇataśirasi |
प्रणतशिरसोः
praṇataśirasoḥ |
प्रणतशिरःसु
praṇataśiraḥsu प्रणतशिरस्सु praṇataśirassu |