| Singular | Dual | Plural |
Nominativo |
प्रणामिनी
praṇāminī
|
प्रणामिन्यौ
praṇāminyau
|
प्रणामिन्यः
praṇāminyaḥ
|
Vocativo |
प्रणामिनि
praṇāmini
|
प्रणामिन्यौ
praṇāminyau
|
प्रणामिन्यः
praṇāminyaḥ
|
Acusativo |
प्रणामिनीम्
praṇāminīm
|
प्रणामिन्यौ
praṇāminyau
|
प्रणामिनीः
praṇāminīḥ
|
Instrumental |
प्रणामिन्या
praṇāminyā
|
प्रणामिनीभ्याम्
praṇāminībhyām
|
प्रणामिनीभिः
praṇāminībhiḥ
|
Dativo |
प्रणामिन्यै
praṇāminyai
|
प्रणामिनीभ्याम्
praṇāminībhyām
|
प्रणामिनीभ्यः
praṇāminībhyaḥ
|
Ablativo |
प्रणामिन्याः
praṇāminyāḥ
|
प्रणामिनीभ्याम्
praṇāminībhyām
|
प्रणामिनीभ्यः
praṇāminībhyaḥ
|
Genitivo |
प्रणामिन्याः
praṇāminyāḥ
|
प्रणामिन्योः
praṇāminyoḥ
|
प्रणामिनीनाम्
praṇāminīnām
|
Locativo |
प्रणामिन्याम्
praṇāminyām
|
प्रणामिन्योः
praṇāminyoḥ
|
प्रणामिनीषु
praṇāminīṣu
|